Posts

Showing posts from April, 2021

Sri Rama Raksha Stotram

Image
  Sri Rama Raksha Stotram with Lyrics & Meaning https://youtu.be/aaEPTRwh-X0 Sri Rama Raksha Stotram Lyrics in English & Sanskrit with English Meaning: श्रीगणेशायनम: । अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । बुधकौशिक ऋषि: । श्रीसीतारामचंद्रोदेवता । अनुष्टुप्‌ छन्द: । सीता शक्ति: । श्रीमद्‌हनुमान्‌ कीलकम्‌ । श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥ ॥Sri Ram Raksha Storam ॥ Sri Ganeshaya Namah Asya Sri Rama Raksha Stotra Manthrasya Budha Kousika Rishi, Sri Sita Ramachandra Devatha, Anushtup Chanda, Sita Shakthi, Srimad Hanumana Keelakam, Sri Sita Ramachandra Preethyarthe Jape Viniyogaha  Om Salutations to Lord Ganesh. The author of this hymn is Budha kaushika. The deity is Sita Ramachandra. The metre is anushtuph. The power is Sita, the central pivot is Hanumana and usage is to recite. ॥ अथ ध्यानम्‌ ॥ ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्‌मासनस्थं । पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ ॥ वामाङ्‌कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं । नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचं